Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Trim Down Sanskrit Meaning

अपवह्, अवच्छिद्, उद्धृ, ऊन्, वियुज्, व्यवकलू

Definition

समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।

बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।
खण्डयित्वा विदलनानुकूलः व्यापारः।
अवखण्डनेन असंलग्नानुकूलः व्यापारः।
वस्तुविशेषं विशिष्टाकारेण अभिसम्पादयितुं लवनानुकूलः व्यापारः।
विशिष्य वस्त्राणां विमलीकरणानुकूलः व्यापारः।

Example

सः करण्डात् पक्वानि आम्रफलानि चिनोति।

वस्त्रापणात् अहं शाटिकानां दश वृणे।
सः छद्यां विलग्नाः आम्रस्य शाखाः अच्छैत्सीत्।
शीला वस्त्राणि प्रक्षालयति।