Trim Down Sanskrit Meaning
अपवह्, अवच्छिद्, उद्धृ, ऊन्, वियुज्, व्यवकलू
Definition
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।
खण्डयित्वा विदलनानुकूलः व्यापारः।
अवखण्डनेन असंलग्नानुकूलः व्यापारः।
वस्तुविशेषं विशिष्टाकारेण अभिसम्पादयितुं लवनानुकूलः व्यापारः।
विशिष्य वस्त्राणां विमलीकरणानुकूलः व्यापारः।
Example
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
वस्त्रापणात् अहं शाटिकानां दश वृणे।
सः छद्यां विलग्नाः आम्रस्य शाखाः अच्छैत्सीत्।
शीला वस्त्राणि प्रक्षालयति।
Beam Of Light in SanskritCanvass in SanskritEarthworm in SanskritAbove-mentioned in SanskritGathered in SanskritHug in SanskritInherent Aptitude in SanskritIncurable in SanskritVituperation in SanskritChief Executive Officer in SanskritMeans in SanskritKama in SanskritGanapati in SanskritWant in SanskritIncorporate in SanskritWalkover in SanskritIndebted in SanskritEvilness in SanskritPrivacy in SanskritSkeleton in Sanskrit