Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tripe Sanskrit Meaning

जल्पनम्, प्रलापः

Definition

वृक्षविशेषः- यस्य फलानि जनाः खादन्ति।
अनिबद्धा वाक्।
फलविशेषः मध्यमाकारस्य वृक्षस्य खाद्यफलम्।
अर्थहीनः वार्तालापः।
यः साधुः नास्ति।
अवयवविशेषः अन्त्यते कायः सम्बधयते अनेन।

Example

तस्य प्राङ्गणे नैके आतृप्याः सन्ति।
ज्वरस्य कारणात् सः प्रलापं करोति।
सः प्रातः सीताफलम् अपि अत्ति।
मांसाहारिणः अन्त्रम् शनैः शनैः वर्धते। / ""अन्त्रभेदनं क्रियते प्रश्रयश्च""[महावीर 3]