Triumph Sanskrit Meaning
आनन्द्, जयः, परितुष्, प्रमुद्, प्रसद्, प्रहृष, प्रीय, मद्, विजयः, विनन्द्, संतुष्, सन्तुष्, सम्परिमुद्, संहृष्, हृष्
Definition
युद्धे क्रीडायां वा शत्रुपराङ्मुखीकरणम्।
कस्याश्चन वार्तायाः कस्यचन कार्यस्य वा हेतोः मोदनानुकूलः व्यापारः।
सङ्ग्रामे विपक्षिणां विरुद्धं जयप्राप्त्यनुकूलः व्यापारः।
स्पर्धादिषु यशःप्राप्त्यनुकूलः व्यापारः।
कार्यस्य इष्ट-फल-प्राप्तित्वाद् आदरस्य भावनया सहिता जनेषु श्रुतिः।
विजयेन जातः आनन्दः।
विष्णोः अनुचरः।
Example
अद्य क्रीडायां भारतस्य जयः अभवत्।
रामः अयोध्यां प्रत्यागतः इति वार्तां श्रुत्वा प्रजाः प्रमुमुदिरे।
पाण्डवाः स्वबान्धवानां विरुद्धम् आरब्धं सङ्ग्रामं विजिग्यिरे।
मंजुलः राज्यस्तरीयायां स्पर्धायां जयम् आप्नोत्।
गणेशः सर्वकार्येषु यशं प्राप्नोति।
विजयी
5 in SanskritBone in SanskritToxicant in SanskritTyke in SanskritEnsign in SanskritHope in SanskritProstitution in SanskritSoftness in SanskritPistil in SanskritPower in SanskritSquare in SanskritBrainsick in SanskritPeepul in SanskritSolar Day in SanskritScreening in SanskritLiving in SanskritBean Plant in SanskritOval in SanskritChinch in SanskritSet in Sanskrit