Trodden Sanskrit Meaning
अवमर्दित, उत्पिष्ट, क्षुण्ण, तृढ, निपिष्ट, निष्पिष्ट, पराशीर्ण, परिपिष्ट, परिमृदित, पिष्ट, प्रक्षुण्ण, प्रपिष्ट, प्रमर्दित, प्रमूर्ण, मूर्ण, मृदित, लुलित, विदष्ट, विनिष्पिष्ट, विपोथित, विमथित, विमर्दित, व्लीन, शीर्ण, शूर्त, समुत्पिष्ट
Definition
मानसिकरूपेण शारीरिकरूपेण वा संपीड्य यः मर्दितः।
यः दरिद्री पीडितः च अस्ति।
दलितवर्गस्य सदस्यः।
पेषणेन आकृतिभङ्गात् क्लीतकीभूतम् किम् अपि।
Example
आङ्गलैः अवमर्दितः भारतीयसमाजः मनसि क्रुद्धः आसीत्।
शासनेन दलितस्य समाजस्य विकासार्थे प्रयत्नाः करणीयाः।
शासनेन दलितानां विकासार्थे निश्चयेन कार्यं कर्तव्यम्।
सः विनिष्पिष्टानि फलानि संविचिनोति।
First Light in SanskritTetanus in SanskritCelerity in SanskritImagine in SanskritComputer Program in SanskritReturn in SanskritCarelessly in SanskritWoody in SanskritFleer in SanskritShiny in SanskritWashy in SanskritCelestial in SanskritUntechnical in SanskritKidnaped in SanskritAll Of A Sudden in SanskritGanges River in SanskritRetainer in SanskritChip in SanskritMightiness in SanskritWide in Sanskrit