Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Trouble Sanskrit Meaning

क्लव्, भी, भेष्, भ्यस्, भ्री, भ्रेष्, शङ्क्, समस्या, संविज्

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
उद्विग्नस्य अवस्था भावो वा।
तृप्तेः अभावस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
जनसमूहे प्रवर्तमानः कल

Example

शरीरं व्याधीनां गृहम्।
अम्ब अत्र तीव्रा वेदना अस्ति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
आनन्देन भगवन्तं बुद्धं मनसः अतृप्तेः दूरीकरणार्थे उपायः पृष्टः।
सङ्कटे मतिः बद्धसदृशा जायते।
यदा स्फोटः जातः