Trouble Sanskrit Meaning
क्लव्, भी, भेष्, भ्यस्, भ्री, भ्रेष्, शङ्क्, समस्या, संविज्
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
उद्विग्नस्य अवस्था भावो वा।
तृप्तेः अभावस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
जनसमूहे प्रवर्तमानः कल
Example
शरीरं व्याधीनां गृहम्।
अम्ब अत्र तीव्रा वेदना अस्ति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
आनन्देन भगवन्तं बुद्धं मनसः अतृप्तेः दूरीकरणार्थे उपायः पृष्टः।
सङ्कटे मतिः बद्धसदृशा जायते।
यदा स्फोटः जातः
Curcuma Domestica in SanskritHumble in SanskritState Of Qatar in SanskritRat in SanskritAffront in SanskritDoormat in SanskritKebab in SanskritMade in SanskritKeep Up in SanskritSmoothness in SanskritPhallus in SanskritSpiny in SanskritGo in SanskritSoak in SanskritCaravan in SanskritSwan in SanskritTumescent in SanskritCopy in SanskritWell Timed in SanskritSudra in Sanskrit