Troubled Sanskrit Meaning
आपद्ग्रस्त, दुर्दशाग्रस्त, विपद्ग्रस्त, संकटग्रस्त
Definition
यः न योग्यः।
तर्केण विना।
यः अतीव उत्कण्ठितः।
यः सम्बन्धितः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः कष्टेन परिपूर्णः।
यः दुर्दशया ग्रस्तः।
यः आपद्भिः ग्रस्तः अस्ति।
यः केनापि कार्यादिना पीडितः।
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
किमर्थं अतर्क्यां वार्तां करोषि।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
दुर्दशाग्रस्त
Dyspepsia in SanskritCurcuma Domestica in SanskritDuty in SanskritGrow in SanskritDeathly in SanskritGallivant in SanskritTie in SanskritHole in SanskritVertebral Column in SanskritOutside in SanskritSiddhartha in SanskritDeluge in SanskritLow in SanskritRat in SanskritSaw in SanskritRepugnant in SanskritMagisterially in SanskritDeep in SanskritContinuance in SanskritFenland in Sanskrit