Troubling Sanskrit Meaning
चिन्तनीय, चिन्त्य, शोचनीय
Definition
यस्य अङ्गं कोमलम्।
चिन्तनयोग्यम्।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यः केनापि कार्यादिना पीडितः।
यः दृढं नास्ति।
यत्र हानेः अनिष्टस्य वा शक्यता वर्तते।
Example
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
एतद् चिन्तनीयं प्रकरणम्।
सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य समाधानम्
Sentience in SanskritArcheologist in SanskritAutumn in SanskritSail in SanskritSquirrel in SanskritGain in SanskritPoison Mercury in SanskritVictimised in SanskritPuberulent in SanskritSexual Activity in SanskritBlurred in SanskritAgency in SanskritPretending in SanskritVirtue in SanskritVilification in SanskritBurnished in SanskritWeak in SanskritCommunisation in SanskritSalat in SanskritContrary in Sanskrit