Trough Sanskrit Meaning
द्रोणिः, द्रोणिका
Definition
यः श्रुतिम्पन्नः।
मृदादिभिः विनिर्मितं तत् पात्रं यस्मिन् पशुभ्यः अन्नजलादीन् यच्छन्ति।
भुव्याः अन्तर्गतः तलः।
लघुपात्रम्।
जलस्य लघुमार्गः।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
लघुः प्रणालः।
Example
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
रामः वृषभेभ्यः द्रोणिकायाम् अन्नजलादीन् यच्छति।
अन्धः पुरुषः गर्ते पतितः।
माता पात्रे पिष्टं मर्दयति।
अपव्ययात् जलनिर्गमम् अवरुद्धम्।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
एषा हरणिः पूयते।
Farsighted in SanskritLustrous in SanskritSlumber in SanskritHet in SanskritClogged in SanskritBosom in SanskritUncoordinated in SanskritShudder in SanskritDie in SanskritSunshine in SanskritGraphologist in SanskritUnveiled in SanskritScowl in SanskritShiny in SanskritMuch in SanskritMercury in SanskritLove in SanskritEye in SanskritBolt in SanskritTravail in Sanskrit