Trowel Sanskrit Meaning
कर्णी, लेपनयन्त्रम्
Definition
यत् क्रियते।
धातुकाष्ठादिभिः उपवेशनार्थं विनिर्मितं उच्चपट्टकम्।
भवनादिनिर्माणकार्येषु लेपनार्थे उपयुज्यमानम् उपकरणम्।
कृष्टसमीकृते क्षेत्रे मृत्पिण्डान् चूर्णीकृत्वा समतलीकरणस्य उपकरणम्।
Example
सः समीचीनं कर्म एव करोति।
अतिथिः आसने उपविश्य भोजनं करोति।
कारागीरः कर्ण्या भित्तिम् लिम्पति।
कृषकः कृषिक्षेत्रे मत्यं प्रचालयति।
Rapidly in SanskritSet in SanskritTart in SanskritVegetable Hummingbird in SanskritAnnually in SanskritFatihah in SanskritPanthera Leo in SanskritClove Tree in SanskritPick in SanskritMerge in SanskritDependent in SanskritInternet Site in SanskritSixty-three in SanskritInterval in SanskritApt in SanskritSexual Activity in SanskritGreen in SanskritDeparture in SanskritDaucus Carota Sativa in SanskritCitrus Maxima in Sanskrit