TRUE Sanskrit Meaning
अकपटः, अकपटम्, अकपटा, अकृत्रिमः, अकृत्रिमम्, अकृत्रिमा, अवितथः, अवितथम्, अवितथा, ऋतम्, गतालीकः, गतालीकम्, गतालीका, तथ्यम्, निर्मायिकः, निर्मायिकम्, निष्कपटः, निष्कपटी, यथार्थम्, सत्यः, सत्यम्, सत्या, सम्यक्
Definition
यस्य अर्चना कृता।
यः स्वभावेन सत्यं वदति।
प्रकृतम् एव।
यस्य वर्णः श्वेतः।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
यद् नीतिसङ्गतम् अस्ति।
वर्णविशेषः।
तेजसा मण्डितम्।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
तद् वचनम् यद्
Example
युधिष्ठिरः सत्यशीलः आसीत्।
प्रायः जनाः स्नुषां गौरीम् इच्छन्ति।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
सः श्वेतं वस्त्रं परिगृह्णाति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सत्यस्य रक्षणाय तै