True Sandalwood Sanskrit Meaning
चन्दनः, याम्यः
Definition
वृक्षविशेषः यस्य दारु सुगन्धी अस्ति।
वृक्षस्य सुगन्धितं काष्ठं यद् घर्षित्वा शरीरे लेपं कुर्वन्ति।
चन्दनकाष्ठं जले घर्षयित्वा प्राप्तः लेपः ।
Example
दक्षिणभारते चन्दनस्य वनानि सन्ति।
चन्दनं शरीरस्य कृते शीतलताकारी अस्ति।
मस्तके चन्दनस्य लेपनेन मस्तकपीडा न भवति ।
Colonized in SanskritEarn in SanskritPisces in SanskritTimid in SanskritClimax in SanskritQuilt in SanskritRay in SanskritTree Branch in SanskritGentleman in SanskritFrog in SanskritCold in SanskritGraphologist in SanskritLadened in SanskritWake Up in SanskritDunk in SanskritPatient in SanskritBrace in SanskritPay in SanskritTrance in SanskritRoad in Sanskrit