Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Truncate Sanskrit Meaning

अवलुञ्चित, आच्छिन्न, उच्छिन्न, खण्डित, छिन्न

Definition

स्वस्य स्थानात् च्योतितः।
यस्य नाशः जातः।
यः न बद्धः।
तीक्ष्णैः साधनैः कर्तनपूर्वकः विभजनानुकूलः व्यापारः।
परस्य मतस्य खण्डनानकूलः व्यापारः।
दन्तादिभिः क्षत्युत्पत्त्यनुकूलव्यापारः।
यद् खण्ड्यते।
विशसनात् कर्तनाद् वा जातः क्षतः।
लेखन्याः रेखया लिखितस्य व्यामृष्टानुकूलः व्यापारः।
नैकानां जनानां एकस्मिन् समये कृता हत्या।
हननस्य क्रिया

Example

सा विस्थापितानि वस्तूनि पुनरेकवारं पश्यति।
उन्मुक्ताः खगाः गगने विहरन्ति।
सः क्षुपान् कर्तयति।
सः मम वचः निराकरोति।
बहवः मशकाः अदशन् रात्रौ।
तेन छेदे पट्टः अबध्यत।
शिक्षकः अयुक्तम् उत्तरम् अवामार्ट्।
गुजरातराज्यस्य गोधरानगरे जातः संहारः अस्माकं सङ्