Truncate Sanskrit Meaning
अवलुञ्चित, आच्छिन्न, उच्छिन्न, खण्डित, छिन्न
Definition
स्वस्य स्थानात् च्योतितः।
यस्य नाशः जातः।
यः न बद्धः।
तीक्ष्णैः साधनैः कर्तनपूर्वकः विभजनानुकूलः व्यापारः।
परस्य मतस्य खण्डनानकूलः व्यापारः।
दन्तादिभिः क्षत्युत्पत्त्यनुकूलव्यापारः।
यद् खण्ड्यते।
विशसनात् कर्तनाद् वा जातः क्षतः।
लेखन्याः रेखया लिखितस्य व्यामृष्टानुकूलः व्यापारः।
नैकानां जनानां एकस्मिन् समये कृता हत्या।
हननस्य क्रिया
Example
सा विस्थापितानि वस्तूनि पुनरेकवारं पश्यति।
उन्मुक्ताः खगाः गगने विहरन्ति।
सः क्षुपान् कर्तयति।
सः मम वचः निराकरोति।
बहवः मशकाः अदशन् रात्रौ।
तेन छेदे पट्टः अबध्यत।
शिक्षकः अयुक्तम् उत्तरम् अवामार्ट्।
गुजरातराज्यस्य गोधरानगरे जातः संहारः अस्माकं सङ्
Shammer in SanskritDouse in SanskritHabitus in SanskritBlotter in SanskritTrim Down in SanskritTurmeric in SanskritSpace in SanskritSup in SanskritRoute in SanskritFrail in SanskritProudly in SanskritGreen in SanskritPinky in SanskritMoonshine in SanskritGoing Away in SanskritSupplicant in SanskritKill in SanskritLulu in SanskritStreamer in SanskritFeed in Sanskrit