Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Truncated Sanskrit Meaning

अवलुञ्चित, आच्छिन्न, उच्छिन्न, खण्डित, छिन्न

Definition

स्वस्य स्थानात् च्योतितः।
यस्य नाशः जातः।
यः न बद्धः।
यद् खण्ड्यते।
यः पश्चात् जातः।
यस्य शरीरस्य आकारः ह्रस्वः अस्ति।
विशसनात् कर्तनाद् वा जातः क्षतः।
नैकानां जनानां एकस्मिन् समये कृता हत्या।
हननस्य क्रिया।
विपन्नतां गतम्।
यः छेदितः।
यस्य अपहरणं कृतम् अथवा यद् बलपूर्वकं

Example

सा विस्थापितानि वस्तूनि पुनरेकवारं पश्यति।
उन्मुक्ताः खगाः गगने विहरन्ति।
लक्ष्मणः रामस्य अनुजः भ्राता आसीत्।
वामनः पुरुषः उत्प्लवनेन वृक्षस्य शाखां ग्रहीतुं प्रयतते।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
तेन छेदे पट्टः अबध्यत