Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Trunk Sanskrit Meaning

अपमूर्धशरीरम्, कबन्धः, करम्, शुण्डा

Definition

वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
वृक्षाङ्गविशेषः।
जनशून्यं स्थानम्।
शरीरस्य कण्ठाद् अधोदेशः।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
गजस्य मुखे वर्तमानः लम्बमानः

Example

अस्य वृक्षस्य नालः कृशः अस्ति।
खड्गस्य एकेन एव प्रहारेण तस्य मूर्धा तथा च अपमूर्धशरीरम् विलग्नम् अभवत्।
नाविकः क्षेपण्या नौकां वाहयति।
बाणस्य आघातेन खगः आहतः।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात