Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Trust Sanskrit Meaning

निक्षेपः, न्यासः, विश्रम्भ्, विश्वस्, समाश्वस्

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
वृक्षाङ्गविशेषः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
कस्मिन्नपि कस्योपरि वा कृतं संप्रत्ययनम्।
लोके प्रसिद्धिः।
जीवननिर्वाहस्य आधारः।
औपचारिकरूपेण

Example

अस्य कार्यस्य अनुयोगाधीनता कस्य।
कस्यापि आधारः ध्रुवः आवश्यकः।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
निःसन्तानाभ्यां दम्पतिभ्यां सर्वा सम्पत्तिः न्यासाय दत्ता।
मोहितः मोनायाः अलीकं कथनं विश्वसीत्।
इदानींतने काले जनाः धनप्राप्त्यर्थम् असत