Truth Sanskrit Meaning
अवितथम्, ऋतम्, तत्त्वम्, तत्त्वार्थम्, तथ्यम्, परमार्थः, पूतम्, यथार्थवचमन्, याथातथ्यम्, याथार्थ्यम्, याथार्थ्यम् सत्यता, सत्ता, सत्त्वम्, सत्यम्, समीचीनता, समीचीनत्वम्, सम्यक्
Definition
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
लेखनद्रव्यम् तत् चित्रं द्रव्यं येन वस्त्रे कार्पासे वा लेखनं कर्तुं शक्यते।
चित्तस्य सद्वृत्तिः।
योग्यस्य अवस्था भावः वा।
यथा अस्ति तथा। विना कपटं वा।
सत्यस्य अवस्था भावः वा।
Example
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
मम लेखन्यां रक्तवर्णीया मसिः अस्ति।
अविनाशः शुचितया कार्यं करोति।
अस्मिन् वचने याथार्थ्यम् अस्ति।
अध्यक्षेण निर्भयो भूत्वा सत्यं कथनीयम्।
वास्तविकता अस्ति यद् सः त्वां प्रीणाति।
Good in SanskritCastor Bean Plant in SanskritFracture in SanskritChickpea Plant in SanskritVoice Communication in SanskritTerrible in SanskritRevitalisation in SanskritGoat in SanskritNeckband in SanskritPlanet in SanskritCloud in SanskritSound Reflection in SanskritLocomotive Engine in SanskritLap in SanskritToday in SanskritGoat in SanskritPitiless in SanskritPetal in SanskritCorpuscle in SanskritNumida Meleagris in Sanskrit