Try Sanskrit Meaning
अध्यवसानम्, अध्यवसायः, आयासः, उत्साहः, उद्यमः, उद्योगः, उपक्रमः, कर्मयोगः, गुरणम्, गूरणम्, गोरणम्, ग्रहः, घटनम्, घटना, घटा, चेष्टनम्, चेष्टा, चेष्टितम्, निरीक्ष्, परीक्ष्, प्रयत्नः, प्रयोगः, प्रवृत्तिः, यत्नः, विचेष्टितम्, विविच्, व्यवसायः, व्यापारः, व्यायामः, श्रु, संलक्ष्
Definition
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
कार्यसिद्ध्यनुकूलव्यापारः।
Example
तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
Centesimal in SanskritPhalacrosis in SanskritNow in SanskritAssist in SanskritOften in SanskritServiceman in SanskritFull Moon in SanskritAnise in SanskritDelineate in SanskritEating in SanskritTumid in SanskritRatter in SanskritEvil in SanskritSolace in SanskritHuman in SanskritPainful in SanskritCheater in SanskritLonesome in SanskritCardamom in SanskritResponsibility in Sanskrit