Tuber Sanskrit Meaning
शूरणः, सूरणः
Definition
आधारात् शिखरं यावत्।
फलसारयुक्तं मूलम्।
माक्षीककृता शर्करा।
योनीस्थः रोगविशेषः।
Example
प्राचीने काले ऋषयः कन्दमूलानि फलानि भक्षयित्वा एव अजीवन्।
सः खण्डमोदकान् अत्ति।
कन्दस्य प्रत्येकस्मिन् चरणे चत्वारः यगणाः तथा च एकः लघुः अस्ति।
तेन लिखितं कन्दं प्रसिद्धम् अस्ति।
सा कन्देन पीडिता अस्ति।
Digestion in SanskritMoonlight in SanskritPuddle in SanskritFlood in SanskritAuthoritative in SanskritImmature in SanskritExpiation in SanskritSinning in SanskritSaffron Crocus in SanskritAttachment in SanskritEnemy in SanskritTrine in SanskritVarlet in SanskritBashful in SanskritLiterary Criticism in SanskritPurulence in SanskritBillion in SanskritInstructress in SanskritApprehensiveness in SanskritMortified in Sanskrit