Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tues Sanskrit Meaning

कुलवारः, भौमवारः, भौमवासरः, मङ्गलवारः, मङ्गलवासरः

Definition

सुखादिभिः परिपूर्णः।
सूर्यात् चतुर्थः ग्रहः।
सप्ताहस्य द्वितीयं दिनं यद् सोमवासरादनन्तरम् आगच्छति।
गीतविशेषः यद् मङ्गलावसरे मङ्गलया कामनया वा गीयते।।

Example

तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
अस्मिन् मङ्गलवासरे रामस्य जन्मदिनम् अस्ति।
पूजासमये काश्चन महिलाः मङ्गलगीतम् अगायन्