Tues Sanskrit Meaning
कुलवारः, भौमवारः, भौमवासरः, मङ्गलवारः, मङ्गलवासरः
Definition
सुखादिभिः परिपूर्णः।
सूर्यात् चतुर्थः ग्रहः।
सप्ताहस्य द्वितीयं दिनं यद् सोमवासरादनन्तरम् आगच्छति।
गीतविशेषः यद् मङ्गलावसरे मङ्गलया कामनया वा गीयते।।
Example
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
अस्मिन् मङ्गलवासरे रामस्य जन्मदिनम् अस्ति।
पूजासमये काश्चन महिलाः मङ्गलगीतम् अगायन्
Plait in SanskritEbullient in SanskritEbony Tree in SanskritHalftime in SanskritChaplet in SanskritIntoxicated in SanskritNews in SanskritRex in SanskritOccultation in SanskritPotter in SanskritGood in SanskritOrison in SanskritTax Income in SanskritKing in SanskritOctagon in SanskritExpatriation in SanskritAcne in SanskritRat in SanskritKnow in SanskritRepress in Sanskrit