Tumid Sanskrit Meaning
उच्छून, उत्पीन, उत्फुल्ल, उद्वृत्त, परिस्फीत, पीन, प्रवृद्ध, प्रशून, शून, स्फीत
Definition
यः भावहीनैः शब्दैः युक्तः अस्ति।
शवस्य दाहनानन्तरम् अवशिष्यमाणम् अस्थि ।
यद् तस्य सामान्यात् आकारात् वर्धते।
Example
आडम्बरयुक्तः लेखः अरोचकः अभवत्।
सः अस्थि स्वीकृत्य गङ्गायां निक्षेप्तुं गतवान् ।
सङ्गीता उच्छूनस्य मुखस्य चिकित्सायै वैद्यस्य समीपं गच्छति।
Panthera Leo in SanskritDrop in SanskritUnsanctified in SanskritQuickly in SanskritHouse Of Prostitution in SanskritSubstitution in SanskritUmbilical Cord in SanskritPeep in SanskritGanges in SanskritUnvoluntary in SanskritPorter in SanskritEvaporate in SanskritMule in SanskritPiper Nigrum in SanskritExperiment in SanskritCourt in SanskritConstrained in SanskritRespondent in SanskritGiggle in SanskritSweetness in Sanskrit