Tummy Sanskrit Meaning
अन्नाशयः, आमाशयः, कोष्ठः, जठरः, जठरम्, पक्वाशयः
Definition
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
नाभिस्तनयोर्मध्यभागः।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
गर्भस्थस्य जीवस्य विकसिता अवस्था यस्यां सः जीवः परिपक्वताम् आपन्नः दृश्यते।
उदरे वर्तमानः सः
Example
त्रिदिनोपवासेन तस्य उदरं कृशं अभवत्।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
गर्भतायां गर्भस्थः शिशुः मातुः पोषणं प्राप्नोति।
यावद् आसनस्य वर्णकं न शुष्कं तावदेव बालकाः तत्र उपविष्टाः।
मया सप्त मुखानि भक्षणीयान
Suspicious in SanskritSolitary in SanskritImpotency in SanskritSeveral in SanskritEndeavour in SanskritHeartless in SanskritNaturalness in SanskritCategorization in SanskritLetter Box in SanskritHolder in SanskritVerdure in SanskritDemolition in SanskritFaineant in SanskritMoney in SanskritSemblance in SanskritSpirits in SanskritAtheistical in SanskritEros in SanskritCoal in SanskritEnrolment in Sanskrit