Tumultuous Sanskrit Meaning
आपद्ग्रस्त, विपद्ग्रस्त, संकटग्रस्त
Definition
यः न योग्यः।
यद् शान्तं नास्ति।
तर्केण विना।
यः सम्बन्धितः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
यः आपद्भिः ग्रस्तः अस्ति।
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
किमर्थं अतर्क्यां वार्तां करोषि।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
तव खिन्ना मुद्रा एव
Gettable in SanskritSorghum Bicolor in SanskritTimid in SanskritHabiliment in SanskritResonant in SanskritBalcony in SanskritPoet in SanskritGratification in SanskritSoaked in SanskritFor Certain in SanskritLightness in SanskritProcuress in SanskritArjuna in SanskritToadyish in SanskritPart in SanskritGallantry in SanskritStatement in SanskritMollify in SanskritLean in SanskritLiberal in Sanskrit