Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tune Sanskrit Meaning

एकतानः, एकतालः, तालैक्यम्, लयः, स्वरसङ्गः, स्वरैकता, स्वरैक्यम्

Definition

सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
गीतगायनस्य विशेषा तथा च शोभनीया पद्धतिः।

Example

अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
अस्याः गायक्यः तालैक्यं मधुरम् अस्ति।
कालिदासेन उर्वश्याः वियोगात् उद्भूतम् पुरुरवसः बुद्धिवैकल्यम् सम्यक् वर्णितम्