Tuneless Sanskrit Meaning
विस्वर
Definition
यस्य अपमानः कृतः।
नियतस्वरात् दूरीभूतः।
अश्लीलेन दुष्टेन वा शब्देन पूर्तं गीतम् ।
अशोभनं गीतम्।
यद् असाधुरित्या गीतम्।
Example
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
सः विस्वरं सङ्गीतं गायति।
होलीकोत्सवे अवगीतानि गीयन्ते ।
एतादृशम् अवगीतं कस्मै रोचते।
तस्य अवगीतं गानं श्रुत्वा सर्वे पलायिताः।
Laudable in SanskritClass in SanskritRawness in SanskritHuman Face in SanskritForthwith in SanskritTuesday in SanskritEvening in SanskritMeet in SanskritArchery in SanskritObsequious in SanskritWatchful in SanskritContact in SanskritFarsighted in SanskritDriblet in SanskritFen in SanskritEve in SanskritEudaemonia in SanskritBlood Kinship in SanskritStipulation in SanskritBiliary in Sanskrit