Turbulent Sanskrit Meaning
आपद्ग्रस्त, विपद्ग्रस्त, संकटग्रस्त
Definition
यः न योग्यः।
यद् शान्तं नास्ति।
तर्केण विना।
दयाभावविहीनः।
बलेन सह।
यः सम्बन्धितः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
भयजनकम्।
भारतस्य दक्षिणदिशि वर्तमानः राज्यः।
यः आपद्भिः ग्रस्तः अस्ति।
विषवृक्षविशेषः।
यः कलहं करोति।
सः वृक्षः यस्य दीर्घबीजगुप्तिः शाकार्थे उपयुज्यते।
क्षत्रियपित्रा शूद्रमातरि उत्पन्नः सङ्करः जा
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
किमर्थं अतर्क्यां वार्तां करोषि।
कंसः क्रूरः आसीत्।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
Malign in SanskritFourth in SanskritJazz Around in SanskritExploited in SanskritHuntsman in SanskritPension in SanskritPlay in SanskritGive Way in SanskritOldster in SanskritSarasvati in SanskritCelestial Body in SanskritBabe in SanskritGod in SanskritCumin in SanskritCinque in SanskritPresent in SanskritCatamenia in SanskritCark in SanskritPhysical Fitness in SanskritMemory Loss in Sanskrit