Turgid Sanskrit Meaning
उच्छून, उत्पीन, उत्फुल्ल, उद्वृत्त, परिस्फीत, पीन, प्रवृद्ध, प्रशून, शून, स्फीत
Definition
यः भावहीनैः शब्दैः युक्तः अस्ति।
शवस्य दाहनानन्तरम् अवशिष्यमाणम् अस्थि ।
यद् तस्य सामान्यात् आकारात् वर्धते।
Example
आडम्बरयुक्तः लेखः अरोचकः अभवत्।
सः अस्थि स्वीकृत्य गङ्गायां निक्षेप्तुं गतवान् ।
सङ्गीता उच्छूनस्य मुखस्य चिकित्सायै वैद्यस्य समीपं गच्छति।
Truth in SanskritCivet Cat in SanskritWay in SanskritAristocratical in SanskritWolf in SanskritFemale Horse in SanskritUnprejudiced in SanskritTry in SanskritWell-favored in SanskritFemale Person in SanskritCooking in SanskritDwelling in SanskritGautama Buddha in SanskritNew in SanskritTablet in SanskritSoftness in SanskritInnovational in SanskritAssure in SanskritSuspicious in SanskritPlaintiff in Sanskrit