Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Turmeric Sanskrit Meaning

उमा, काञ्चनी, कावेरी, कृमघ्नी, गौरी, घर्षणी, घर्षिणी, जनेष्टा, दीर्घरागा, निशा, निशाह्वा, पवित्रा, पिङ्गा, पीतवालुका, पीता, पीतिका, पौञ्जा, बहुला, भङ्गवासा, भद्रा, मङ्गलप्रदा, मङ्गला, मङ्गल्या, मेहघ्नी, यामिनी, रजनी, रञ्जनी, रात्रिनामिका, लक्ष्मीः, लसा, वरवर्णिनी, वरा, वराङ्गी, वर्णदाता, वर्णदात्री, वर्णिनी, विषघ्नी, शर्वरी, शि, शिवा, सुवर्णा, स्वर्णवर्णा, हरिता, हरित्, हरिद्रा, हलद्दी, हेमनाशा, हेमरा

Definition

ओषधिविशेषः अस्य पीतवर्णीयानि मूलानि पाकादिषु व्यञ्जनत्वेन उपयुज्यन्ते रक्तशुद्धिकरत्वात् ते भेषजे तथा च देहवर्णविधायित्वात् च प्रसाधकेषु अपि उपयुज्यन्ते।
ओषधिमूलविशेषः। हरिद्रा नाम ओषधेः पीतवर्णीयानि मूलानि ये जनैः पाकादिषु व्यञ्जनत्वेन उपयुज्यन्ते। रक्तशुद्धिकरत्वात् ते भेषजे तथा च देहवर्णविधायित्वात् च

Example

समये अकृतेन सिंचनेन हरिद्रा शुष्का जाता। / हरिद्रा कफ-पित्तास्त्रशोथ-कण्डुव्रणापहा।
हरिद्रायाः लेपेन त्वक्शुद्धिः भवति।
माता आम्लसूपे हरिद्राचूर्णं मिश्रयितुं विस्मृता।