Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Turn Sanskrit Meaning

अभिसम्पादय, क्रमेण, परावर्तय, पर्यायेण, विपर्ययेण, विपर्यस्, व्यत्यस्

Definition

यः भूरि भ्रमति।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
अन्येषां हितकारकं कर्म।
तत् कृत्रिमं वनं यत्र नैकानां पुष्पफलवृक्षाणां रोपणं कृतम्।
ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
नद्याः जलाशयस्य वा समीपस्थानम्।
अस्रस्य तीक्ष्णः भागः।
कार्ये क्रीडायां वा एकस्मादनन्तरं प्राप्तः अवसरः।
क्रमशः।
उद्यानादिषु स्

Example

योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
बालकाः उद्याने बीजपूराणि लूनाति।
अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
सः नद्याः तीरे नौकां प्रतीक्षते।
छेदन्याः धारः मन्दायितः।
अधुना रामस्य