Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tusk Sanskrit Meaning

करिदन्तः, गजदन्तः, दन्तिदन्तः, दंष्ट्रादण्डः, नागदन्तः, सूकरदंष्ट्रः, सूकरदंष्ट्रकः, हस्तिदन्तः

Definition

गजमुखस्य द्वयोः भागयोः निर्गताः दन्ताकाराः श्वेतवर्णीयाः अवयवाः यैः बहूनां वस्तूनां निर्माणं भवति।

Example

गजदन्तस्य चोराः आरक्षकेन बद्धाः।