Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tutelage Sanskrit Meaning

अध्यापनम्, उपदेशः, पर्यवेक्षणम्, विशेषवर्गम्, शिक्षणम्

Definition

कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
रक्षणस्य क्रिया।
रक्षायाः क्रिया भावो वा।

वस्तुनः नाशनं न भवेत् तदर्थं तस्य सम्यक् प्रकारेण स्थापनम्।
कस्यापि वस्तुनः कतिचित् कालानन्तरम् उपयोगं कर्तुं तस्य वस्तुनः वर्तमानस्थितौ रक्षणम्।

Example

सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
सुरक्षायाः कृते ये वीराः देशस्य सीमायां तिष्ठन्ति तं प्रति जनाः कृतज्ञाः सन्ति।
कृषकः कृषिक्षेत्रस्य संरक्षणं करोति।

शीतभाण्डारे फलशाकादीनां संरक्षणं क्रियते।
सञ्चयेन भविष्यकाले विपद्भ्यः रक्षितुं शक्यते।