Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tutelary Sanskrit Meaning

रक्षकः

Definition

यः रक्षति।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
भूमेः परितः लवणयुक्ता जलराशिः।
राष्ट्रस्य जातेः वा प्रधानशासकः।
विषरहितः।
यः पालयति पोषयति च।
यः विषस्य प्रभावं दूरीकरोति।

Example

मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
विद्याधराः नभसि चरन्तिः।
सागरे मौक्तिकानि सन्ति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
केऽपि सर्पाः विषहीनाः सन्ति।
अभिषेकादिगुणयुक्त