Tutor Sanskrit Meaning
अध्यापकः, अवबोधकः, आचार्यः, गुरुः, शिक्षकः
Definition
यः छात्रान् पाठयति।
यः विद्यां कलां वा पाठयति।
यः विद्यालयात् अन्यत्रापि शुल्कं स्वीकृत्य पाठयति।
Example
अध्यापकैः सह छात्राणां सम्बन्धः सम्यक् अपेक्षते।
गुरुणा विना ज्ञानस्य प्राप्तिः न भवति।
राहुलस्य अध्यापकः प्रतिदिनं पञ्चवादने तं पाठयितुम् आगच्छति।
Jape in SanskritEmbracing in SanskritComplaint in SanskritLongsighted in SanskritDown in SanskritDeep in SanskritValour in SanskritDetention in SanskritVoucher in SanskritCotton in SanskritKeenness in SanskritRomance in SanskritAdoptive in SanskritChemistry in SanskritLinseed in SanskritBoob in SanskritAway in SanskritShe-goat in SanskritDecked Out in SanskritBackground in Sanskrit