Twain Sanskrit Meaning
द्वन्द्वम्, द्वयम्, मिथुनम्, यमः, यमकम्, यमलम्, यामलम्, युगम्, युगलम्, युतकम्
Definition
गर्भावस्थायाम् एव यौ युगलत्वेन आसीत् तौ।
एकाधिकम् एकम्।
एकायाः मातुः एकसमये एकगर्भात् च जातौ पुत्रौ।
एकायाः मातुः एकसमये एकगर्भात् च जाताभ्यां पुत्राभ्याम् एकः।
सङ्ख्याविशेषः, एकाधिकम् एकम् तद्वाचिका सङ्ख्या।
परस्परैः संयुक्ताः पदार्थाः ।
Example
अहो सादृश्यम् एतयोः यमयोः पुत्रयोः कः रामः क श्यामः इति ज्ञातुम् असमर्थोऽहम्।
मम द्वौ पुत्रौ स्तः।
यमौ लवकुशौ जानकी प्रति अधावत्।
एतौ नकुलसहदेवौ पाण्डुपत्न्यः माद्रेः यमौ पुत्रौ।
सामान्यानि कदलीफलं खादितुं सः अवमन्यते
Launch in SanskritOlfactory Sensation in SanskritOverstated in SanskritKeep in SanskritComfort in SanskritBenediction in SanskritDecision in SanskritHatchet Job in SanskritPseud in SanskritBlackguard in SanskritNimbus in SanskritKama in SanskritTopographic Point in SanskritUnsuccessful in SanskritAuthoritatively in SanskritRoar in SanskritAuckland in SanskritArrive At in SanskritThankful in SanskritGrant in Sanskrit