Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Twin Sanskrit Meaning

द्वन्द्वम्, यमः, यमकः, यमकम्, यमका, यमकौ, यमम्, यमलः, यमलम्, यमला, यमा, यमौ, यामलम्, युगम्, युगलम्

Definition

गर्भावस्थायाम् एव यौ युगलत्वेन आसीत् तौ।
सजातीये अभिन्नरूपे अभिन्नाकारे च द्वे वस्तुनी।
सूर्यस्य पुत्रौ ये वैद्यौ आस्ताम्।
एकायाः मातुः एकसमये एकगर्भात् च जातौ पुत्रौ।
लेखादेः प्रतिरूपम्।

मनुष्यादिप्राणिनां स्त्रीपुंसयोः युग्मम्।
वस्तुनी ययोः उपयोगः एकसमयावच्छेदे भवति तथा च ये एकबुद्धिविषयतया गृह्येते।
एकायाः मातुः ए

Example

अहो सादृश्यम् एतयोः यमयोः पुत्रयोः कः रामः क श्यामः इति ज्ञातुम् असमर्थोऽहम्।
अयि, पश्य। पारावतपक्षिणोर् मिथुनम् अस्ति तस्यां तरुशाखाखायाम्।
अश्विनौ यज्ञे छिन्नम् अश्वस्य मस्तिष्कं पुनः संनियुञ्जाताम्।
यमौ लवकुशौ