Twinge Sanskrit Meaning
उदाकृ, उपार्ष्, चिमिचिमाय, निस्तुद्, वितुद्
Definition
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
अग्रतो अकार्ये कृते चरमे तापः।
चित्तस्य उत्तेजिता अवस्था।
हार्दिकी मानसिकी वा पीडा।
रोगविशेषः- अङ्गविकृतिः यस्यां रोगी सहसा एव उन्मूर्छति।
रोगस्य पुनरावृत्तिः।
मृतात्मनि ग्रस्ते उद्भूता पीडा।
Example
अम्ब अत्र तीव्रा वेदना अस्ति।
अहम् आवेगे किमपि अजल्पम्।
मम हृदयस्य व्यथां न कोऽपि जानाति।
अपस्मारः असाध्यः रोगः नास्ति।
यज्ञदत्तः उत्कासस्य आवर्तनेन पीडितः अस्ति।
प्रेतबाधाम् अपनेतुं मान्त्रिकः आहूतः।
Turmeric in SanskritEquivalent Word in SanskritRoom Access in SanskritAbnegation in SanskritTumultuous in SanskritPutting To Death in SanskritUnhinged in SanskritLattice in SanskritAgni in SanskritPortion in SanskritPole in SanskritRevitalisation in SanskritCholer in SanskritTravail in SanskritKeep in SanskritUndoable in SanskritVaunt in SanskritPraise in SanskritLoss in SanskritKama in Sanskrit