Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Twinkle Sanskrit Meaning

आभा, कान्तिः, तेजः, दीप्तिः

Definition

रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
अप्रसन्नताजन्य क्रोधानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
कान्त्या प्रकाशनानुकूलः व्यापारः।
प्रकाशनानुकूलव्यापारः।

Example

सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणान् हरति।
कुपायुः सः वारं वारम् अक्षिजत्।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
तस्याः मुखं तेजसा प्रकाशते।
रत्नजडितानि