Twins Sanskrit Meaning
मिथुनम्, मिथुनराशिः
Definition
गर्भावस्थायाम् एव यौ युगलत्वेन आसीत् तौ।
एकायाः मातुः एकसमये एकगर्भात् च जातौ पुत्रौ।
एकायाः मातुः एकसमये एकगर्भात् च जाताभ्यां पुत्राभ्याम् एकः।
परस्परैः संयुक्ताः पदार्थाः ।
Example
अहो सादृश्यम् एतयोः यमयोः पुत्रयोः कः रामः क श्यामः इति ज्ञातुम् असमर्थोऽहम्।
यमौ लवकुशौ जानकी प्रति अधावत्।
एतौ नकुलसहदेवौ पाण्डुपत्न्यः माद्रेः यमौ पुत्रौ।
सामान्यानि कदलीफलं खादितुं सः अवमन्यते ।
Shiny in SanskritGlasshouse in SanskritArse in SanskritCuminum Cyminum in SanskritNeem Tree in SanskritSycamore Fig in SanskritSelf-possessed in SanskritExuberate in SanskritHumble in SanskritGive Way in SanskritDevastation in SanskritRuby in SanskritSuccession in SanskritTouristry in SanskritDisposition in SanskritChills And Fever in SanskritHour in SanskritRealistic in SanskritClustering in SanskritImpoverished in Sanskrit