Twirl Sanskrit Meaning
अभिपरिग्रहणम्, पुटनम्, समन्वारभणम्, समवलम्बनम्, सम्परिरभणम्, स्वजनम्
Definition
ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
कस्य अपि पिण्डस्य स्वमेरूम् अनुसृत्य चक्रवदावर्तनानुकूलः व्यापारः।
चतुर्षु दिक्षु भ्रमणप्रेरणानुकूलः व्यापारः।
दिक्परिवर्तनानुकूलव्यापारः।
परिवर्तनप्रेरणानुकूलः व्यापारः।
अवकाशे इतः ततःपर्यन्तं वेगेन विधूननानुकूलः व्यापारः।
एकवारं चक्राकारेण भ्रमणम्।
Example
अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
कोशाधिकारी ऋणदानार्थं अभ्रामयत्।
आचार्यस्य सुसङ्गतिः तम् आध्यात्मिकम् अभिसम्पादयति।
योद्धारः प्रहरणात् पूर्वम् असिं व्याविध्यन्।
वटसावित्रीव्रते वटवृक्षे सूत्रस्य अष्टाधिकैकशतवारम् आवर्तं क्रियते।
Improper in SanskritCharioteer in SanskritAnkus in SanskritOutcome in SanskritTogether in SanskritGood in SanskritRuction in SanskritEmerald in SanskritBooze in SanskritFabricated in SanskritStory in SanskritUnnaturalness in SanskritAu Naturel in SanskritDull in SanskritDeaf in SanskritTrample in SanskritRattlebrained in SanskritBuddhistic in SanskritElettaria Cardamomum in SanskritLash in Sanskrit