Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Twist Sanskrit Meaning

अभिपरिग्रहणम्, उपावृत्, कौटीरम्, जटा, जटिः, जटी, जुटकम्, जूटः, जूटकम्, निवृत्, पर्यावृत्, पुटनम्, प्रतिगम्, प्रतिनिवृत्, प्रतिया, प्रत्यागम्, प्रत्याया, प्रत्यावृत्, प्रत्ये, विनिवृत्, व्यावृत्, शटम्, सन्निवृत्, समन्वारभणम्, समवलम्बनम्, सम्परिरभणम्, स्वजनम्, हस्तम्

Definition

पितॄन् उद्दिश्य श्राद्धद्रव्यनिर्मितबिल्वफलाकारकं देयम् अन्नम्।
परावृत्य संयोगानुकूलः व्यापारः।
सूत्रे तन्तौ वा सूत्रणानुकूलः व्यापारः।
भुजाभ्यां परिवेष्टनानुकूलः व्यापारः।
अतंद्रितं कार्यसमाकुलानुकूलः व्यापारः।
एकवारं चक्राकारेण भ्रमणम्।

तत् स्थानं यतः किमपि वस्तु वलति।
तत् स्थानं यतः क

Example

सः विद्यालयमार्गं विहाय सरोवरमार्गं चङ्क्रम्यत्।
तेन पितॄणां कृते निर्मितानि पिण्डानि काकबलिरूपेण स्थापितानि।

रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
मालती चित्रपुष्पाणां मालां गुम्फति।
माम् दृष्ट्वा बालकः मातरम् आलिङ्गत्।
रचना आदिनं मिष्टान्नं पक्तुं न्यरमत्।
वटसावित्रीव्रते वटवृक्षे सू