Twitch Sanskrit Meaning
प्रस्फुरणम्, सहसा आकृष् सहसा आक्षिप्, स्फुरणम्
Definition
कस्माद् अपि बलपूर्वकं ग्रहणात्मकः व्यापारः।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
तर्जन्यङ्गुष्ठयोः मध्ये शरीरस्य त्वग् गृहीत्वा आकर्षणस्य क्रिया यया पीडा उद्भवति।
कस्मिंश्चन वस्तुनि लग्नानां धूलिकाणादीनाम् अपनयनाय उद्धृत्य विमलीकरणानुकूलः व्यापारः।
म
Example
दस्यवः यात्रीणां सर्वाम् अपि यात्रासामग्रीम् अपाहरन्।
सः जनान् नित्यं वञ्चति।
तस्य कूर्चनेन मम हस्ते रुधिरं समुद्विजते।
सः शय्याम् उच्छोधयति।
यवनाः अनुद्धात्तेन छिन्नं मासं न खादन्ति।
तस्य कथनेन मानसिकाघातम् अनुभवामि।
गृध्रः मृतप्राणिनः मांसं कर्षति।
मम नेत्रं स्फुरति।
Leech in SanskritPromptness in SanskritReach in SanskritAlzheimer's Disease in SanskritDetriment in SanskritWhicker in SanskritRefute in SanskritDrift in SanskritBustle in SanskritPilgrim's Journey in SanskritPractice in SanskritLexical Ambiguity in SanskritImprove in SanskritUnbelieving in SanskritExcellency in SanskritRespectable in SanskritUnclogged in SanskritAwful in Sanskrit18 in SanskritCover in Sanskrit