Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Twitter Sanskrit Meaning

कूजनम्, कूजितम्, रुतम्, विरावः, विरुतः

Definition

विशिष्य बालकानाम् आनन्देन शब्दनानुकूलः व्यापारः।
पक्षिणाम् शब्दनानुकूलव्यापारः।
पक्षिणां मधुरः ध्वनिः।

Example

बालकः मातुः अङ्के रौति।
एष खगः मधुरम् विरौति।
प्रभाते पक्षिणां कूजनेन आनन्दम् अनुभूयते।