Twofold Sanskrit Meaning
द्विगुण
Definition
सकृत् कृते सति द्वितीयवारम्।
वस्तुनः मूलपरिमाणेन तुल्यं द्विगुणीकृतम्।
वस्त्वादिनः मात्रायाः तावती एव अधिका मात्रा यावती सा।
यत् कपटस्य उद्देश्येन क्रियते।
Example
पुनरेकवारम् अस्य कूटप्रश्नस्य समाधानं कुरू।
असौ आपणिकः वस्तूनि द्विगुणेन मूल्येन विक्रीणाति।
द्वौ द्वाभ्यां गुणितौ चेत् चत्वारि प्राप्यन्ते।""- - - - - - - -
द्वयोः द्विगुणं चत्वारि भवति।
अस्माभिः तस्य द्व्यात्मिका युक्तिः अवबुद्धा अतः वय
Gibe in SanskritStraight Razor in SanskritLarceny in SanskritNeem in SanskritStatement in SanskritOctet in SanskritMake Pure in SanskritPee in SanskritGall in SanskritDrinkable in Sanskrit19 in SanskritSalat in SanskritTaboo in SanskritEspouse in SanskritTurn Out in SanskritButea Monosperma in SanskritDrunkenness in SanskritCompound Interest in SanskritLibra The Balance in SanskritAwake in Sanskrit