Tyrannical Sanskrit Meaning
अन्यायकारी, अप्रतिबद्ध, अबद्ध, उपद्रवकारी, क्रूर, क्लेशद, दुर्वृत्त, निरङ्कुश, निर्दय, निष्ठुर, पीडक, पीडाकर, यथाचारिन्, यथेच्छाचारिन्, स्वच्छन्द, स्वेच्छाचारिन्, हाधक
Definition
यः केनापि नियन्त्रितुं न शक्यते।
यद् निषिद्धं नास्ति।
यस्मिन् क्रमः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः अत्याचारान् करोति।
यद् पूर्वं न भूतम्।
यः सम्बन्धितः नास्ति।
यः न बद्धः।
यः उड्डयते।
यः वञ्चयति।
यः स्वेच्छानुसारी वर्तते।
यं दण्डस्य भयः नास्ति।
यः नियन्त्रितः नास्ति।
यः पीडयति।
यस्य
Example
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
कंसः निर्दयः राजा आसीत्।
अनिषिद्धं कर्म कर्तव्यम्।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मोहनः धृष्टः अस्ति।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत
Enlightenment in SanskritHard Liquor in SanskritMiddle in SanskritWordlessly in SanskritPart-time in SanskritUncommon in SanskritRespond in SanskritContext Of Use in SanskritBlindness in SanskritPredestinationist in SanskritKettle in SanskritBooze in SanskritGo Forth in SanskritCoral in SanskritOwnership in SanskritWear in SanskritImproper in SanskritPersonification in SanskritRickety in SanskritErotic Love in Sanskrit