Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tzar Sanskrit Meaning

जारः

Definition

यस्य अधिपत्ये नैके राजानः सन्ति।
घृत-सन्धितशाकादीन् स्थापयितुम् उपयुक्तं कर्णरहितं कम्बुग्रीवादिमत् मृदा निर्मितं तथा च श्लक्ष्णीकृतं पात्रम्।
रुस देशस्य शासकः
यस्मात् पुरुषात् अवैधः सम्बन्धः कस्याश्चित् स्त्रियः स्यात् सः ।

Example

अकबरः अधीश्वरः आसीत्।
मृत्पात्रम् लवणशाकादीनां संधानार्थे उपयुज्यते।
1917 पर्यन्तं जारस्य शासनम् आसीत्।
सा स्वस्याः रमकेन सह विहर्तुं गतवती ।