Tzar Sanskrit Meaning
जारः
Definition
यस्य अधिपत्ये नैके राजानः सन्ति।
घृत-सन्धितशाकादीन् स्थापयितुम् उपयुक्तं कर्णरहितं कम्बुग्रीवादिमत् मृदा निर्मितं तथा च श्लक्ष्णीकृतं पात्रम्।
रुस देशस्य शासकः
यस्मात् पुरुषात् अवैधः सम्बन्धः कस्याश्चित् स्त्रियः स्यात् सः ।
Example
अकबरः अधीश्वरः आसीत्।
मृत्पात्रम् लवणशाकादीनां संधानार्थे उपयुज्यते।
1917 पर्यन्तं जारस्य शासनम् आसीत्।
सा स्वस्याः रमकेन सह विहर्तुं गतवती ।
Hyena in SanskritUnbounded in SanskritBoil in SanskritAdvance in SanskritDireful in SanskritIntellectual in SanskritProsperity in SanskritChase in SanskritCanal in SanskritExposed in SanskritApostate in SanskritDressing Down in SanskritPill in SanskritPower in SanskritFivesome in SanskritGenus Lotus in SanskritAimless in SanskritBlock in SanskritPrick in SanskritStag in Sanskrit