Ubiquitous Sanskrit Meaning
सर्वव्यापक, सर्वव्यापिन्, सर्वव्याप्त
Definition
यद् आवृत्तः नास्ति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
यः नश्वरः नास्ति।
सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूपा अस्ति इति मन्यन्ते।
यः न चलति।
उत्तम-स्वभाव-युक्तः।
यः किमपि कार्यं धैर्येण करोति।
यः सर्वं व्याप्नोति।
सम्पूर्णं देशं
Example
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा न विनश्यति।
आत्मा अमरः अस्ति।
ब्रह्म एकम् एव।
वृक्षाः सजीवाः किन्तु अचराः।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
वीरः किम्
Mouth in SanskritThen in SanskritLooseness in SanskritDeadly in SanskritJunction in SanskritPrick in SanskritGinmill in SanskritSubtraction in SanskritLxx in SanskritCome On in SanskritHirudinean in SanskritPellucidity in SanskritPistil in SanskritBounds in SanskritSpin in SanskritHigh Spirits in SanskritPummelo in SanskritDevil Grass in SanskritUnloose in SanskritHabilimented in Sanskrit