Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ubiquitous Sanskrit Meaning

सर्वव्यापक, सर्वव्यापिन्, सर्वव्याप्त

Definition

यद् आवृत्तः नास्ति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
यः नश्वरः नास्ति।
सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूपा अस्ति इति मन्यन्ते।
यः न चलति।
उत्तम-स्वभाव-युक्तः।
यः किमपि कार्यं धैर्येण करोति।
यः सर्वं व्याप्नोति।
सम्पूर्णं देशं

Example

शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा न विनश्यति।
आत्मा अमरः अस्ति।
ब्रह्म एकम् एव।
वृक्षाः सजीवाः किन्तु अचराः।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
वीरः किम्