Ugly Sanskrit Meaning
अपरुप, असुन्दर, असौम्य, कदाकार, कुत्सित, कुत्सिताकार, कुत्सिताकृति, कुरूप, दुर्दर्शन, रुपहीन, विकृताकार, विरुप
Definition
यः प्रवीणः नास्ति।
शरीरादिषु आगतः दोषः।
यस्मिन् स्वादो नास्ति।
यद् पृक्तं नास्ति।
यः आकारविहीनः।
यद् यथार्थं नास्ति।
यः सभ्यः नास्ति।
यद् रूपि नास्ति।
अप्रवीणस्य अवस्था भावो वा।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
रोगेन पीडितः।
यद् कामपूर्णम् अस्ति।
श्रमगर्भाद्यैः जाड्यम्।
यस्य
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
शरीरं व्याधीनां गृहम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
कुम्भकारः विपृक्तं मृत्च्चयं पृक्त्वा वस्तुनः आकृतिं करोति।
कबीरः अमूर्तस्य ईश्वरस्य पूजकः आसीत्।
निरर्थकं मा वद।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
अपाटवात् श्यामः इदं कार्यं सम
Fisherman in SanskritMinor in SanskritWaste in SanskritCradlesong in SanskritMistreatment in SanskritException in SanskritLustre in SanskritStealer in SanskritCastrate in SanskritCritical in SanskritTenth in SanskritSpareness in SanskritCancer in SanskritTress in SanskritEngrossment in SanskritAntagonist in SanskritCogent in SanskritWriting in SanskritDark-field Microscope in SanskritDeliberation in Sanskrit