Umbilical Sanskrit Meaning
अमरः, अमला, गर्भनाडी
Definition
पटहसदृशम् एकम् वाद्यम्।
स्रवितुम् उत्सर्जनार्थे सा नलिकाकारा संरचना यस्यां द्रवः अस्ति।
क्षुपस्य शाखा।
लोहसुषेः अग्रभागः यस्मात् गुल्लिका निस्सरति।
लोहस्य अर्धचन्द्राकृती भागः यः पशूनां पदेषु स्थाप्यते।
रज्जोः आकारस्य सा नलिका यस्याः एकः
Example
तस्मै नालवाद्यस्य वादनं रोचते।
अस्माकं शरीरे नैकाः प्रणाल्यः सन्ति।
बालकः क्षुपस्य काण्डम् उद्भिनत्ति।
गुल्लिकायाः निस्सरणाद् अनन्तरम् अपि नालिकायाः धूमः आगच्छति।
सः अश्वस्य पादेषु नालं स्थापयति।
गर्भावस्थायां गर्भस्थः शिशुः गर्भन
Misunderstanding in SanskritLoss in SanskritSixty-three in SanskritMusk in SanskritSmelling in SanskritSoftness in SanskritHimalayan Cedar in SanskritScorpion in SanskritTasteful in SanskritLoan Shark in SanskritNeem Tree in SanskritTurn A Profit in SanskritRock Salt in SanskritVent in SanskritSalientian in SanskritPass Water in SanskritBrainy in SanskritGreat Bellied in SanskritPhysicalism in SanskritKnowingly in Sanskrit