Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Umbilical Sanskrit Meaning

अमरः, अमला, गर्भनाडी

Definition

पटहसदृशम् एकम् वाद्यम्।
स्रवितुम् उत्सर्जनार्थे सा नलिकाकारा संरचना यस्यां द्रवः अस्ति।
क्षुपस्य शाखा।
लोहसुषेः अग्रभागः यस्मात् गुल्लिका निस्सरति।
लोहस्य अर्धचन्द्राकृती भागः यः पशूनां पदेषु स्थाप्यते।
रज्जोः आकारस्य सा नलिका यस्याः एकः

Example

तस्मै नालवाद्यस्य वादनं रोचते।
अस्माकं शरीरे नैकाः प्रणाल्यः सन्ति।
बालकः क्षुपस्य काण्डम् उद्भिनत्ति।
गुल्लिकायाः निस्सरणाद् अनन्तरम् अपि नालिकायाः धूमः आगच्छति।
सः अश्वस्य पादेषु नालं स्थापयति।
गर्भावस्थायां गर्भस्थः शिशुः गर्भन