Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Umbilical Cord Sanskrit Meaning

अमरः, अमला, गर्भनाडी

Definition

कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
अङ्गविशेषः, उदरस्थ आवर्तः।
रज्जोः आकारस्य सा नलिका यस्याः एकः भागः गर्भस्थस्य शिशोः नाभिना संयुज्यते अपरश्च गर्भाशयेन।
चक्रस्य सः भागः यस्मिन् अक्षं संयुज्यते।

Example

अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
विष्णोः नाभेः कमलं समुद्भवति।
गर्भावस्थायां गर्भस्थः शिशुः गर्भनाड्या एव पोषकतत्त्वान् प्राप्नोति।
शिल्पी अक्षस्य संयोजनात् प्राक् नाभ्याम् इन्धनं स्थापयति।