Umbrella Sanskrit Meaning
आतपत्रम्, उत्कूटः, कावारी, खर्परः, खर्परिका, छत्रम्, जलत्रा, वर्षत्रम्
Definition
लघुछत्रम्।
छत्रप्रकारः यस्य साहाय्येन विमानात् सैनिकाः भूम्यां प्रत्यागच्छन्ति।
समाधिवास्तुनः मण्डपः।
वर्षायाः तथा च आतपात् त्राणार्थं वस्त्रादिभिः आच्छादितं सदण्डं वर्तुलाकारं साधनम्।
राजचिह्नरूपेण राजादिषु धार्यमाणः एकः आवरणविशेषः।
देवानां मूर्तीनां शिरसि स्थापितं धातोः निर्मितं वस्तु।
Example
तत्र नैकानि छत्राणि सन्ति।
वर्षाकाले आतपे च नगरेषु स्त्रियः आतपत्रम् युज्यते।
आपत्काले भूमिं प्रति गन्तुं विमानेषु वायुच्छत्राणि सन्ति।
एतद् स्मारकछत्रं कुशलैः शिल्पिजनैः कृतम्।
वर्षायाः स्वरक्षणार्थं जनैः छत्राणि उपयुज्यन्ते।
प्राचीने काले राजानः छत्रं धारयन्ति स्म।
अस्मिन् मन्दिरे प्रत्येकस्या
She-goat in SanskritWeighty in SanskritOkra in SanskritFemale Internal Reproductive Organ in SanskritSteamboat in SanskritStyle in SanskritCalumnious in SanskritContribution in SanskritPeach in SanskritTrigger in SanskritWicked in SanskritInitially in SanskritScientist in SanskritRawness in SanskritShore in SanskritBoob in SanskritWorthlessness in SanskritMulishness in SanskritFatalistic in SanskritVertebral Column in Sanskrit