Unable Sanskrit Meaning
प्रभावशून्य, प्रभावहीन
Definition
यः न योग्यः।
यस्मिन् क्षमता शक्तिः वा नास्ति।
यस्य कोऽपि अर्थः नास्ति।
विना फलम्।
यस्य प्रभावः नास्ति।
यः प्रभावितं कर्तुम् असमर्थः।
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
उच्चपदस्थः अधिकारी अपि अवकाशाद् अनन्तरं प्रभावहीनः भवति।
तस्य प्रभावहीनं काव्यं श्रुत्वा केनापि करतालं न कृतम्।
Delightful in SanskritEgotist in SanskritWon in SanskritBlackguard in SanskritMaster in SanskritMeriting in SanskritUnderlying in SanskritWorking Girl in SanskritDaring in SanskritSoaked in SanskritOrange in SanskritTinny in SanskritGain in SanskritBhang in SanskritQuarrelsome in SanskritAffront in SanskritGet in SanskritPhoebe in SanskritDevouring in SanskritMaimed in Sanskrit